Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ एकाद शो ऽध्यायः ॥ ५१

॥ अजेन उवाच ॥

पश्यामि देवांस तव देव ददे

सवोंख तथा तविशेषसंचान. । ब्रह्माएम ईशं कमलासनस्थं

षीं श च खवान उरगांश च दिव्यान ॥ ९५ ॥ अनेकबादरवक्रानेतं

पश्यामि लां सवेतो ऽनन्तरूपं । नान्तं न मध्यं न पुनस तवादि

पश्वामि विश्रेश्वर विश्वरूप ॥ १६॥ किरीटिनं गदिनं चक्रिणं च

तेजोराशिं खवंतो दीततिमन्तं । पश्चानि लां दुनिरी च्छं समन्ताद्‌

SAAT AY AA AAA ll VO I aa अक्षरं परमं वेदि तव्य

लम अस्व विश्वस्य परं निधानं । तरम. ययः शाशतधमगोत्ता

सनातनस लं पुरुषो मतो मे ॥ ९८ ॥ अनादिमध्यान्तम्‌ अनन्तवीयेम._

अनन्तवाज् शशि सू यने ।