Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

us ॥ भगवद्गीता ॥

पश्यामि लां दीप्ता शएवक्तं

खतेजसा विशम्‌ ददः तपन्तं ॥ ९९ ॥ द्यावाष्टथिव्योर्‌ इदम्‌ अन्तरं हि

व्याप्तं वथेकंन दिशश च सवाः । इद्वाद्धुतं रूपम उग्रं तवेद

लोक चयं प्रव्यथितं महात्छन ॥ २०॥ अमोहिलां सुरसंघा विशन्ति

कचिद्‌ भीताः प्राञ्जलयो रणन्ति । सखस्तीत्य उक्ता महषिंसिद्धसंघाः

स्तुवन्ति लां स्व॒तिभिः पुष्कलाभिः ॥ २९॥ र्द्रादित्या वसवो ये च साध्या

विश्वे ऽञ्िनौ मरुतश चो द्मपाश च । गन्धवयच्ताखुरसिद्धसंचा

वीक्षन्ते लां विस्मिताश चैव सवे ॥ २९॥ रूपं महत्‌ ते बह्वक्वनेचं

महाबाहो बहबाहरूपाद | बहदरं बह्दष्राकरालं

दुष्टा लोकाः प्रव्यधथितास्‌ तथाहं ॥ २२॥ नभःस्यशं दीप्तम्‌ अनेकवणे

व्यात्ताननं दीप्रविशालनेचं ।