Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ एकाद शो ऽश्यायः ॥ yo

eu दि लां प्रव्यथितान्तरात्मा। ufa a विन्दामि wa च विष्णो ॥ २४ ॥ दं द्राकरालानि चते मुखानि ङ A = Sea araraaafaarh | दिशो नजानेन लभे च शमं प्रसीद देवेश जगन्निवास ॥ २५॥ अमीच तवां छतराद्रस्य पुचाः व a oN सवं सेवा वनि पालसं चेः । भी्नो द्रोणः खतपृचस्‌ तथासौ खदहास्मदीयैर्‌ अपि योधमुख्यैः ॥ २६॥ वक्वाति ते लरमाणा विश्रन्ति दंद्ाकरालानि भयानकानि। केचिद्‌ विलद्मा दशनान्तरेषु ५ IS ws = सं दु श्यन्तं WAT उत्तमाङ्गे: ॥ २७ ॥ यथा नदीनां बहवो ऽब्बुवेगाः समुद्रम्‌ एवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्ता य_ अभिविज्वलन्ति ॥ २८ ॥ Tal Wale ज्वलन पतङ्गा विश्रन्ति नाराय सण्छद्भवेगाः।