Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

ys ॥ भगवङीता ॥

तथेव नाशाय विशन्ति लोकास.

तवापि वक्चाणि सण्ठद्भूवेगाः ॥ २९ ॥ लेलिद्यसे यसमानः समन्ताल.

लोकान समयान वदनेर्‌ ज्वलद्धिः। तेजोभिर्‌ पूयं जगत._समयं

भास तवो यराः प्रतपन्ति विष्णो ॥ २० ॥ आख्याहि मेको भवान उग्ररूपो

नमो ऽस्तुते देववर प्रसीद । विन्ञातुम द च्छामि भवन्तम्‌ आद्यं

न हि प्रजानामि तव प्रतिं ॥ २९॥

॥ ओभ गवान. उवाच ॥

कालो ऽसि लोक्यत प्रद्धो

लोकान समाहतम्‌ इह प्रठत्तः । za sft at a भविव्यन्ति aa

ये ऽवस्थिताः म्रत्यनीकंषु योधाः ॥ ३९॥ तस्मात्‌ तम उत्तिष्ठ यशो लभख

frat waa de US wag | मथैवेते निहताः पूर्वम एव

निमित्तमाच भव सव्यसाचिन ॥ ३२॥