Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ एकाद शो ऽध्यायः ॥ ye

द्रोणं च भीम्म च जयद्रथच

कणं तथान्यान्‌ अपि योधवीरान । मया हतांस लं जहि मा यथिष्ठा

यु्यस जेतासि रणे सपल्नान_ ॥ २४ ॥

॥ सञ््रय उवाच ॥

एतच. दला वचनं के शवस्य कृताच्जलिर्‌ वेपमानः किरीटी । नमरछत्वा ग्य एवाह छष्णं खगङ्भदं भोतभोतः प्रणम्य ॥ २५ ॥

॥ अजुन उवाच ॥

स्थाने SHAT तव प्रकीत्यौ जगत ACA अनुरज्यते च । tatfa भीतानि दिशो द्रवन्ति सवं बसस्यन्ति च सिद्धसंघाः ॥ २६ ॥ कस्माच चतेन नमेरन महात्मन दिक Nc गरीयसे ब्रह्मणो ऽप्य्‌ आदिकचं।

' एतत्‌ चरला.