Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

६० । ॥ भगवद्गीता ॥

+ । अनन्त देवेश जगन्निवास लम चरचर सदसत्‌ तत. परं यत. ॥ ३७ ॥

त्वम. रादि देवः पुरूषः पुराणस्‌

त्म अस्य विश्वस्य परं निधानं । ~ nN. + वेत्तासि वेद्यं च पर च धाम

तया ततं विशम अनन्तरूप ॥ ८ ॥ वायुर्‌ Tar sft TEU: WATE:

प्रजापतिस्‌. लं प्रपितामहश च । नमो नमस ते ऽस्तु सहस्कछ्ललः

पुनश च श्यो ऽपि नमो नमस ते॥ ३८ ॥ नमः पुरस्ताद्‌ अथ ्ष्ठतस्‌ ते

नमो ऽस्तु ते सवेत एव सवे ।

€ .

अनन्तवीयामितविक्रमस लवं

सवं खमाप्नोषि ततो ऽसि सवः ॥ ४०॥ सखेति मला प्रसभं यद्‌ उक्तं

= न, Saas

हे छष्ण हे यादव हे सखेति। अजानता महिमानं तवेमं

मया प्रमादात्‌ प्रणयेन वापि ॥ ४९॥ यच चावहासाथ॑म असत्कृतो ऽसि

विहार शय्या सनभोजनेषु ।