Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ एकादशो ऽश्यायः॥ ६९.

Vat SY aa aya Aas

Aa STAG ATA अम अप्रमेयं ॥ BR पितासि लोकस्य चराचरस्य

लम अस्व पूज्यश च गुरोर्‌ गरीयान. । न लत्छमो ऽस्य अभ्यधिकः कुतो ऽन्यो

लोकचये ऽप्य्‌ अप्रतिमप्रभाव ॥ ४द॥ तस््रात्‌ प्रणस्य प्रणिधाय कायं

प्रसादये लाम अहम ईशम इईद्यं । पितेव पुचस्य सखेव सख्युः

भिचः भरियायाहसि देव सों ॥ ४४॥ अदृ पूव दषितो ऽखि दद्दा

भयेन च प्रव्यथितं मनो मे। तद्‌ एवमे दशेय देव रूपं

प्रसीद देवेश जगन्निवास ॥ ४५॥ किरीटिनं गदिनं चक्रहस्तम्‌.

द्च्छामि लां द्रष्टुम अहं तथेव । तेनैव रूपेण चतुभजेन

खदसखवा हो भव विश्मूतं । ४६ ॥

" प्रियायाः अहंसि.