Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

ईर्‌ ॥ भगवद्गीता ॥

॥ ओभ गवान. उवाच ॥

मया प्रसन्नेन तवाजुनेदं

रूपं परं दर्शितम आत्मयोगात्‌ तेजो मयं विश्वम अनन्तम आद्यं

यन.मे त्द्‌ अन्येन A TTY Il ४७ ॥ न वेदयन्ञाध्ययनैर्‌ न दानैर्‌

न च क्रियाभिर्‌ न तपोभिर्‌ उग्रैः । एवंरूपः शक्य अहं नृलोके

द्रष्टुं तद्‌ अन्येन कुरुप्रवीर ॥ ४८ ॥

मातेव्यथामा च विमूढभावो

द्वाकूपं चोरम्‌ ईद्‌ ङः ममेदं । व्यपेतभीः प्रीतमनाः पुनस्‌ तव

तद्‌ एव मे रूपम्‌ इद प्रपश्य ॥ ४८ ॥

॥ ख्य उवाच ॥

दत्य अर्जनं वासुदेवस तथोक्ता

खक रूपं द्‌ शंयामास शयः । पश्चासयामासच भीतम एनं

ग्ला पुनः सोम्यवपुर्‌ महात्मा ॥ ५०॥