Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ एकाद शो ऽच्यायः॥ ईद

॥ अजन उवा च ॥

Ses Aa EY तव सौम्यं जनादन । इदानीम चरसि सत्तः सचेताः प्रतिं गतः ॥ ५९॥

॥ ओभगवान उवाच ॥

सुदुदशेम इद्‌ रूपं द्टवान.असि यन_मम ।

देवा अर्य अस्य रूपस्य नित्यं द शेनकाङ्किएः ॥ ५२॥ नां वेदैर्‌ न तपसा न दानेन न चेज्यया |

शक्य एवंविधो द्रष्टं दृष्टवान.अखि मां यया ॥ ५३ ॥ भत्वा ल_अनन्यया शक्य अहम एवंविधो ऽर्जुन | ज्ञातं द्रष्टं च तच्वेन परवेष्टुं च परंतप ॥ ५४॥ मत्कमरन मत्परमो मद्धक्तः सङ्गवजिंतः ।

निर्वैरः सर्वश्डतेषु यः स माम. एति पाण्डव ॥ ५५॥

इति ओभगवद्गीताः विशखरूपद शेनं नाम एकाद शो ऽध्यायः ॥ ९९ ॥