Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

६४ ॥ भगव्गोता ॥

॥ दाद शो ऽध्यायः ॥

॥ अजन उवाच ॥

एवं सततयुक्ता ये भक्तास लां प्ुपासते। ~ 0 NSO PN oN. ये चाप च्र्तरम अव्यक्तं तेषां के योगवित्तमाः ॥ ९॥

॥ ओभगवान _उवाच॥

मय्य आवेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास ते मे युक्ततमा मताः ॥ २॥ ये ल_ अक्रम. अनिद श्यम्‌ अव्यक्तं पयंपासते। सवेचगम अचिन्तयं च कूटस्थम्‌ अचलं भुवं ॥ ३ ॥ सन्नियग्येन्दरिययामं सवैच समबुद्धयः । ते प्राभ्रुवन्ति माम्‌ एव सवश्चतदिते रताः ॥ ४॥ = fa x - = = ज्ञेशो ऽधिकतरस तेषाम अव्यक्ता सक्तचेतसां । अव्यक्ता fe गतिर्‌ दुःखं देदवद्खिर्‌ अवाण्यते ॥ ५॥ ह ह ध येतु वाणि कमणि मयि सद््यस्य मत्यराः। AR ~ ५ N अनन्येनेव यो गेन मां ध्यायन्त उपासते ॥ ६ ॥