Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ दाद शो ऽध्यायः॥ ६१

तेषाम अहं समुद्धते ग्टत्युखंसारसागरात. ।

भवामि नविरात. पायं मयय आवेशितचेतसां ॥ ७ ॥ मय एव मन आ घत्ख मयि वुद्धिं निवेश । निवसिव्यसि मय्य्‌ एव चत ऊद्धं न संप्रयः ॥ ८॥

अथ चित्तं समाधातुं न शक्नोषि afa fax | अभ्यासयोगेन ततो माम. ट्‌ च्छाघ्रं धनंजय ॥ < ॥ अभ्यासे ऽप्य असमर्थो ऽसि मत्कमंपरमो भव ॥

मद थम अपि कमणि कुवेन सिद्धिम अवाप्स्यसि ॥ ९ ॥ रेत्‌ अप्य अशक्तो ऽसि कतं मद्योगम्‌ च्ा्रितः। सर्वकर्मफलत्यागं ततः कुरू यतात्मवान्‌ ॥ ९९॥

त्रेयो हि ज्ञानम अभ्यासाज ज्ञानाद्‌ ध्यानं fafa | ध्यानात्‌ कमैफलत्या गस त्यागाच कान्तिर्‌ अनन्तर ॥ ९२ ॥ अदेष्टा सर्दश्चतानां मैच: करूणए एव च ।

निर्ममो निरंकार: समदुःखसुखः चमो ॥ ९२ ॥ संतुष्टः सततं योगी यतात्मा दु ढनिख्यः ।

मय्य अपिंतमनोवृद्धिर्‌ यो म्धक्तः ख मे प्रियः ॥ ९४॥ यस्म्रान.नो द्विजते लोको लोकान नोददिजते च यः। दषामर्षभयोदेगेर्‌ मुक्तो यः स च मे प्रियः ॥ ९५॥ अनपेचचः एचिर्‌ द च उदासीनो गतव्यथः । सख्वारम्बपरित्यागी यो मद्भक्तः ख मे प्रियः ॥ ९६॥