Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

ge ॥ भगवद्गीता ॥

योन व्यति न देष्टि न शोचति न काङ्कृति।

ष्भाष्भ परित्यागी भक्तिमान्‌ चः स मे्रियः॥ ९७ ॥

खमः शचौ च मिञ च तथा मानापमानयोः ।

शोतोष्णखुखदुः खेषु समः सङ्गविवजिंतः ॥ ९८ ॥ तुच्यनिन्दास्तुतिर्‌ मौनी संतुष्टो येन केनवित्‌ ।

` अनिकेतः स्थिरमतिर्‌ भक्तिमान्‌ मे प्रियो नरः ॥ ९ ॥

ये तु धम्याखटतम्‌ ददः यथोक्तं पर्युपासते |

ACA मत्परमा भक्तास ते ऽतीव मे प्ियाः॥ २०॥

दति ओीभगवङ्गीता° भक्तियोगो नाम दादश ऽध्यायः

॥ ९२ ॥