Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ चयो द शो ऽध्यायः ॥ oo

॥ चयोद शो ऽध्यायः ॥

॥ ओ भगवान. डवा च ॥

इद शरीरं कौन्तेय केचम इत्य अभिधीयते ।

एतद्‌ यो वेत्ति तं प्राः चेचनज्ञम दति तद्विदः ॥ ९॥ चेचन्ञं चापि मां विद्धि सवेचेचेषु भारत । च्तेचचेचन्ञयोर्‌ ज्ञानं यत तज ज्ञान मतं मम ॥ २॥ तत चेचं यच च यादृक्‌ च यद्विकारि यतश च यत। स च यो यत्प्रभावश च तत खमासेन मे प्रटण ॥ २॥ षिभिर वधा मोतं छन्दोभिर्‌ विविधैः एथक्‌ । बरह्म ख चपदैश चैव देतमद्धिर्‌ विनिञितैः ॥ ४॥ AeA aA अदंकारो बुद्धिर्‌ अव्यक्तम एव च। दृद्दरियाणि दङैकं च पञ्च चेद्रियगोचराः ॥ ५॥ द्च्छा देषः सुखं दुःखं संचातश चेतना तिः । एतत्‌ चेच समासेन सविकारम_उद्‌ाहतं ॥ € ॥ अमानिलम अदम्मिलम अहिंसा च्ान्तिर्‌ आजैवं । आचार्योपासनं शौच स्यैयेम च्रात्म विनिग्रहः ॥ ऽ ॥