Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

aa ॥ भगवद्गीता ॥

इद्धि यार्थैषु व्रैराग्यम अनहंकार एव च। जन्मष्टत्युजरा व्याधिदुःखदोषानृद शनं ॥ ८ ॥ असक्तिर्‌ अनभिव्वङ्गः पुचदारग्रहादिषु। नित्यं च समवित्तवम्‌ द ष्टानिष्टो पपत्तिषु ॥ < ॥ मयि चानन्ययोगेन भक्तिर्‌ अव्यभिचारिणी । विविक्तदेशसेविलम.अरतिर्‌ जनसंसदि ॥ ९०॥ च्रध्यात्मज्ञाननित्यलं त्चज्ञाना थैद्‌ शनं । एतज ज्ञानम्‌ इति म्रोक्तम अज्ञानं यद्‌ अतो ऽन्यथा ॥ ९९॥ जञेयं यत्‌ तत्‌ प्वच्छामि यज ज्ञालाषतम्‌ चसरुते । अनादिमत्‌ परं ब्रह्म न सत. तन नासद्‌ उच्यते ॥ ९२ ॥ सवतः पाणिपादं तत्‌ सवतो ऽक्सिशिरोमुखं । waa: श्रुतिमल लोके सवम आाडत्य तिष्ठति ॥ ve tl सवेद्धियगुणाभासं सर्वेन्दियविवर्जिंतं । असक्तं खवेग्ट तच चैव निर्गुणं गणभो क्त च ॥ ९४॥ वहिर्‌ अन्तश च तानाम अचरं चरम एव च। खच्सलात तद्‌ चरविज्ञेयं दूरस्थं चान्तिके च तत॥ ९५॥ अविभक्तं च गतेषु विभक्तम्‌ इव च सितं । गतभटे च तज ज्ञेयं गरसिष्ण प्रभविष्णु च ॥ १६॥ ज्योतिषाम_अपि तज ज्योतिस. तमसः परम.उच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हदि सवस्य धिष्ठितं ॥ ९७ ॥