Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ योद्‌ शो ऽध्यायः ॥ Re

दति केच तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।

aga एतद्‌ विज्ञाय मङ्धावायोपपद्यते ॥ ९८ ॥

vata ged चेव विद्ध अनादी उभाव. पि । विकारांश च गुणां श्‌ चेव विद्धि प्रकृतिसंभवान.॥ ९९ ॥ कार्यकारणएक तरे हेतः म्रकृतिर्‌ उच्यते ।

पुरूषः खुखदुःखानां भोक्तते हेतुर उच्यते ॥ २० ॥ पुरुषः प्रकृतिस्थो दि भुक्ते प्रकतिजान गुणान. ।

कारणं गुणसङ्गो ऽस्य सद सद्योनिजन्ससु ॥ २९॥ उपद्रष्टानुमन्ता च भता भोक्ता महेश्वरः । परमात्येति चाप्य उक्तो देहे ऽस्मिन पुरूषः परः ॥ २२॥ य एवं वेत्ति पुरषं प्रकृतिं च गुणैः सड ।

सर्वथा वर्तमानो ऽपि न स श्यो ऽभिजायते॥ २३॥ ध्यानेनात्मनि पश्चन्ति कचिद्‌ आत्मानम्‌ चात्मना । अन्ये सांख्येन योगेन कमयोगेन चापरे ॥ २४॥

अन्ये ल_एवम अजानन्तः FATA STAM |

ते ऽपि चातितरन््य. एव स्छत्युं खुतिपरायणणः ॥ २५॥ यावत. संजायते किंचित्‌ सत्त स्थावर जङ्गमं । त्तेचकेत्रन्नसंयो गात तद्‌ विद्धि भरतषभ ॥ RE Il

खम सर्वेषु तेषु तिष्ठन्तं परमेश्वरं ।

विनश्त्ख. अविनश्यन्तं यः पश्यति स पचति ॥ २७ ॥