Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

‘9° ॥ भगवद्गीता ॥

समं पश्यन. हि सवं समवस्थितम्‌ ई खरं ।

न हिनस्य्‌ आत्मनात्मानं ततो याति परां गतिं ॥ २८ ॥ प्रकृत्यैव तु काणि क्रियमाणानि सर्वशः ।

यः पश्यति तथात्मानम्‌ अकतार स पश्यति ॥ २९ ॥ यद्‌ा तष्यग्भावम एकस्थम्‌ चअनुपश्चति ।

तत एव च विस्तार ब्रह्म संपद्यते तद्‌ ॥ ३२० ॥ अनादिलान._निगुणएलात पर मात्मायम अव्ययः । शरीरस्थो ऽपि कौन्तेय न करोति न लिष्यते ॥ २९ ॥ यथा सवगतं सौ क्सयाद्‌ आकाशं नो पलि्यते । सवेचा वस्ितो देदे तथात्मा नो पलिष्यते ॥ ३२॥ यथा प्रकाशयत्य एकः लछेत्खं लोकम इमं रविः । Wa Sal तथा छत्सं प्रकाशयति भारत ॥ ३३ ॥

चते चत्तेचज्ञयोर्‌ एवम अन्तरं ज्ञानचक्षा । भूतप्ररुतिमोक्ं च चे विदुर्‌ यान्ति ते परं ॥ २४ ॥

इति ओभ गवङ्गी ताः ज्तेचकतेचज्ञविभागयोगो नाम चयोद शो ऽध्यायः ॥९३॥