Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ चतुद्‌शो ऽध्यायः ॥ ७९

॥ चतुद शो ऽध्यायः ॥

॥ ओभगवान_ उवाच ॥ परं भूयः प्रवच्यामि ज्ञानानां ज्ञानम उत्तम । यज ज्ञावा मुनयः सव परां सिद्धिम दतो गताः॥ ९॥ द्द ज्ञानम_उपा्ित्य मम साधम्येम आगताः । सगे ऽपि नो पजा यन्ते प्रलये न व्ययन्ति च ॥ २॥ मम योनिर्‌ मद्द्‌ ब्रह्म तस्मिन गभं दधाम्य्‌ रं । संभवः सर्वेभूतानां ततो भवति भारत ॥ ३॥ सर्वयोनिषु कौन्तेय मूतंयः संभवन्ति याः । तासां ब्रह्म मद्द्‌ योनिर्‌ अहं वोजप्रद्‌: पिता ॥ ४॥ सनं रजस तम दूति गृणाः प्रकतिसंभवाः । निवश्रन्ति महावाहो देहे देहिनम्‌ अव्ययं ॥ ५॥ तज स्वं निमंललत्वात्‌ प्रकाशकम. अनामयं । सुखसङ्गेन वघ्नाति ज्ञानसङ्गेन चानघ ॥ € ॥ रजो रागात्मकं विद्धि ढष्णासङ्गसमुद्धवे। तन निवभ्नाति कौन्तेय कर्मसङ्कन देहिनं ॥ ७ ॥ तमस्‌ त्र_अज्ञानजं विद्धि मो दनं सर्वदेहिनां । ग्रमादालस्यनिद्राभिस. तन निवघ्नाति भारत ॥८॥ ad सुखे सञ््रयति रजः कमणि भारत । ज्ञानम AMSA TAA: VATS AAT STA Ile Il