Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

अर ॥ भगवद्गीता ॥

रजस तमश चाभिभूय सच्चं भवति भारत ।

रजः सतं तमश चैव तमः सन्तं रजस. तथा ॥ १० ॥ सवंदारेषु देहे ऽसमिन प्रकाश उपजायते।

ज्ञानं यद्‌ तदा विद्याद्‌ विद्द्धं खत्म. इत्य उत ॥ १९ ॥ लोभः म्रड़त्तिर्‌ आरम्भः कर्मणाम. शमः स्यु हा । रजस्य एतानि जायन्ते विद्धे भरतषभ ॥ ९२॥ अप्रकाशो ऽग्रृत्तिश च प्रमादो मोह एव च। तमस्य एतानि जायन्ते विषद्धे कुरुनन्दन ॥ ९२ ॥ Ul Wa NSS AUVs alla Sea! तदोत्तमविदां लोकान अमलान प्रतिपद्यते ॥ ९४ ॥ रजसि प्रलयं गला कम॑सङ्किघु जायते ।

तथा मलीनस्‌ तमसि मूढयोनिषु जायते ॥ ९१॥ FAN: GRAS: alfa fase फलं ।

रजसस तु फलं दु:खम्‌ अज्ञानं तमसः फलं ॥ ९६ ॥ सत्वात्‌ संजायते ज्ञानं रजसो लोभ Ua म्रमाद्मोदौ तमसो भवतो ऽज्ञानम्‌ एव च ॥ ९७ ॥ ऊद गच्छन्ति सच्स्था मध्ये तिष्टन्ति राजसाः । जघन्यगुणद्त्तिस्था अधो गच्छन्ति तामसाः ॥ ९८ ॥ नान्यं गृेभ्यः कतारं यदा दरष्टानुपश्चति ।

TWAT GT UT वेत्ति मद्धावं सो ऽधिगच्छति ॥ ९९ ॥ गृणान एतान.अतीत्य चीन. दी देहसमुद्खवान |