Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ चतुद शो ऽध्यायः ॥ 02

WRAQAUTS खर्‌ विमुक्तो ऽग्तम्‌ WAT ॥ २० ॥ ॥ अजन उवाच ॥

कैर लिङ्कैख चीन गृणान.एतान_अतीतो भवति प्रभो । किमाचारः कथं चेतांस चीन. गुणान अतिवतंते ॥ २९॥

॥ ओभगवान_ उवा च ॥ प्रकाशं च प्रत्तिं च मोहम एव च पाण्डव । a ate संप्रखृत्तानि न निद्धत्तानि काङ्कति ॥ २२॥ उदासीनवद्‌ चासीनो गुर्‌ यो न विचाल्यते । गुणा वत॑न्त द्त्य_एव यो ऽवतिष्ठति नेङ्गते ॥ २२ ॥ समदुःखसुखः खसः समलो छाश्काञ्चनः। तुच्यमरियाग्रियो धीरस तुल्यनिन्दात्म संस्ततिः ॥ २४ ॥ मानापमानयोस तुल्यख तुल्यो मिचारिपचयोः । सवीरम्भपरित्यागी गुणातोतः स उच्यते ॥ २५॥ मां च यो ऽव्यभिचारोण भक्तियोगेन सेवते । स गुणान समतीत्येतान्‌ ब्रद्मश्चयाय कल्यते ॥ २६॥ ब्रह्मणो हि प्रतिष्ठा हम अग्डतस्याव्य यस्य च । शाखतस्य च घरमैस्य सुखस्येकान्तिकस्य च ॥ २७ ॥

इति ओभगवद्नोता” गुणत्रयविभागयोगो नाम चतुदंशो ऽध्यायः ॥ ९४ ॥