Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

5४ ॥ भ गवद्गोना ॥

॥ पञ्चदशो ऽध्यायः ॥

॥ ओभ गवान_ उवाच ॥

ऊदधंमूलम अधः शाखम्‌ अश्वत्यं रार्‌ अव्ययं । छन्दांसि यस्य पणानि यस तं वेद स वेदवित्‌ ॥ ९॥ अधश चों प्रता तस्य शाखा

FUSE विषयम्रबालाः। अधश च मूलान्य्‌ अनुसंततानि

कमानृबन्धौनि मनुव्यलोके ॥ २ ॥ न रूपम अस्येह तथो पलभ्यते

नान्तो न चादिर्‌न त्त संप्रतिष्ठा। अख्त्थम एनं सुविरूढमूलम्‌.

असङ्गशस्त्रेण द टेन ङित्ना ॥ २॥ ततः पदं तत परिमागितययं

यस्मिन. गता न निवतन्ति ख्यः । तम्‌एव चाद्यं पुरुषं प्रपद्ये

Va: HSA: ASAT ITT | ४॥