Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ दितीयो ऽध्यायः ॥ शदे

FA: FE TAT ay Gar yaaa! सिद्धासिद्धोः समो त्वा समलं योग उच्यते ॥ ४८ ॥ दूरेण _ अवरं कमं बुद्धयो गाद्‌ धन्य ।

बुद्धौ शरणम अन्विच्छ छपणणः फलहेतवः ॥ ४९ ॥ बुद्धियुक्तो जहातीह उभे सुरत दुष्कृते ।

तस्माद्‌ योगाय युच्यसख योगः कर्मख॒ कौ शलं ॥ ५० ॥ कर्मजं बुद्धियुक्ता हि फलं त्यक्ता मनीषिणः । जन्मवन्धविनिर्मक्ताः पदं गच्छन्य_अनामयं ॥ ५९ ॥ यद्‌ा ते मोहकलिलं बुद्धिर्‌ यतितरि व्यति ।

तदा गन्तासि निरवैदं AAS ATS Wl eR tl अुतिविप्रतिपन्ना ते यद्‌ स्थास्यति निखला । समाचाव्‌ अचला बुद्धिम्‌ तदा योगम. अवाप्स्यसि ॥ ५२॥

॥ अजन उवा च ॥ स्वितप्रज्ञस्य का भाषा समाधिस्थस्य के शव । खितघीः कि प्रभाषेत किम आसीत बजेत किं॥ ५७॥ ॥ ओभगवान.उवा च ॥

प्रजाति यदा कामान. सवान_ पाथं मनोगतान । आत्मन्य्‌ एवात्मना लुटः सखितप्रज्ञस तदो च्यते ॥ ५५॥