Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

09 ` ॥ भगवद्गीता ॥ `

दुःखेष्व अनुद्धिद्ममनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः खितधीर्‌ मुनिर्‌ उच्यते ॥ ५६ ॥ यः सवेचानसिस्तेहस तत्तत्‌ प्राप्य श्टभाष्रभं । नाभिनन्दति न इष्टि तख प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥ यदा संहरते चायं कूर्मो ऽङ्गा नीव सर्वशः । . इद्धियाणद्धियाथेभ्यस्‌ तस्व अज्ञा प्रतिष्ठिता ॥ ५८॥ विषया विनिवर्तन्ते निराहारस्य देहिनः ।

रसवजं रसो ऽप्य्‌ अरस्य परं दष्टा निवर्तते ॥ ५९ ॥ यततो छ अपि कौन्तेय पुरुषस्य विपखितः । दइद्धियाणि म्रमाथोनि हरन्ति प्रसभं मनः ॥ ६० ॥

तानि सवि संयम्य युक्त आसीत मत्यरः।

वशे हि यस्येद्धि याणि तस्य म्रज्ञा प्रतिष्ठिता ॥ ९९॥ श्यायतो विषयान पुंसः सङ्गस्‌ तेषूपजायते ।

सङ्गात सञ्जायते कामः कामात कोधो ऽभिजायते ॥ ६२ ॥ क्रोधाद्‌ भवति सम्मोहः सम्मो हात सछतिविश्रमः। खछतिभवंशार बुद्धिनाशो बुद्धिनाशात्‌ प्रणश्यति ॥ ६२ ॥ रागदेषवियुक्ैस्‌ तु विषयान इद्धियैश चरन | आत्मवश्यैर्‌ विधेयात्मा म्रसादम्‌ अधिगच्छति ॥ ६४ ॥ भसादे सवेदः खानां हानिर्‌ अस्यो पजायते । प्रसन्नचेतसो य. आर बुद्धिः पय॑वतिष्ठते ॥ ६५॥