Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ चतुर्थो ऽध्यायः ॥ 22

कमणो य. अपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकमैणश्र च बो व्यं गहना कमणो गतिः ॥ ९७ ॥ कर्मण्य अकम यः पश्येद्‌ अकर्मणि च कर्म यः ।

स बुद्धिमान मनुययेषु स यक्तः रत्लकर्मत ॥ ९८॥ यच्य सवै समारम्भाः कामसङ्कल्यवर्जिंताः। ज्ञानाभ्निदग्धकमौाणं तम्‌ आहः पण्डितं बुधाः ॥ ९९ ॥ त्यक्ता क्मफलासङ् नित्यटत्नो निराअ्रयः ।

कर्मण च्रभिप्रटत्तो ऽपि नैव किञ्चित करोति सः ॥ २०॥ निरा शर्‌ यतचित्तात्मा त्यक्तसवेपरि यददः ।

शारीरं केवलं कमं कुर्वन नाप्नोति किल्िषं ॥ २९॥ यद्क्ालाभखन्तृष्टो इन्द्रातीतो विमत्सरः ।

खमः सिद्धावसिद्धौ च कलापि न निबध्यते ॥ २२॥ गतसङ्गस्य युक्तस्य ज्ञानावस्थितचेतसः ।

यज्ञायाचरतः कमं समयं प्रविलीयते ॥ २२॥

ब्रह्मा पैणं ब्रह्म दविर्‌ ब्रह्माग्नौ ब्रह्मणण ङतं ।

ब्रहैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४॥ दईैवम.एवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनेवो पजुहति ॥ २५॥

ओओ चादीनीद्ियाण्य अन्ये waaay जुति । शब्दादीन.विषयान_अन्य दन्दरियाध्चिषु जु्ति॥ २६॥