Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ पञ्चमो ऽध्यायः ॥ RE

QUA IST वाद्यं श चच्तश चैवान्तरो wat: | प्रालापानौ समौ कला नासाभ्यन्तर चारिणौ ॥ २७ ॥ यतेन्द्रियमनो वृद्धिर्‌ मुनिर्‌ मोचपरायणः। विगतेच्छाभयक्रोधो यः सद्‌ा मुक्त एव सः ॥ २₹८॥ भोक्तारं यज्ञतपसां सवलोक मदे्रं

सुद सवेग्ड तानां ज्ञाला मां शान्तिम चछच्छति ॥ २९८ ॥

दूति ओभगवङीताः क्मसन्यासयोगो नाम पञ्चमो ऽध्यायः nat