Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

३० ॥ भगवद्गीता ॥

॥ षष्टो ऽध्यायः ॥

॥ ओभगवान उवा च ॥

अनाभितः कममफलं कायं कमं करोति यः।

स सन्रयासीचयोगो च न निरथिर्‌ न चाक्रियः॥९॥ यं सन्रथासम दति प्राङ्र्‌ योगं तं विद्धि पाण्डव ।

न द असब्यस्तसंकल्यो यो गो भवति कखन ॥ २॥ आर्रूक्षोर्‌ RAL योगं कमं कारणम उच्यते। योगारूढस्य तस्यैव शमः कारणएम उच्यते ॥ ३॥

यद्‌ा हि ने्दरिया्थंषु न कमेख अनुषज्जते । सवेसंकल्यसब्रयासी योगारूढ स तदोच्यते ॥ ४ ॥ उद्धरेद्‌ आत्मनात्मानं नात्मानम्‌ अवसादयेत । आत्मैव च्य. आत्मनो बन्धुर्‌ आत्मैव रिपुर्‌ आत्मनः ॥ ५॥ बन्धुर्‌ च्रात्मात्मनस तस्य येनात्मैवात्मना जितः। अनात्मनस तु श चुले वतंताद्यौव शचुवत ॥ ६॥ जितात्मनः प्रशान्तस्य परम आत्मा समाहितः । शीतोष्णसुख दुः खेषु तथा मानापमानयोः ॥ ७ ॥