Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ षष्ठो ऽध्यायः ॥

ज्ञानविन्ञानटप्तात्मा कूट स्थो विजितेद्धि यः।

युक्त इत्य उच्यते योगी समलोष्टा शका चनः ॥ ८ ॥ सुन्धित्ार्यंदासीनम्यस्देव्यबन्धुषु ।

ays अपि च पापेषु खमवुद्धिर्‌ विशिष्यते ॥ < ॥ योगी युञ्जीत सततम च्रात्मानं रहसि खितः । एकाकौ यतचित्तात्मा निरा शौर्‌ अपरि ग्रहः ॥ ९० ॥ ब्चौ देशे प्रतिष्ठाप्य सथिरम आसनम. आत्मनः । नात्युच्छ्रितं नातिनीचं चेलाजिनकु शो तरं ॥ ९९॥ तज्चैकाग्रं मनः कला यतचित्तेद्धि यक्रियः। उपविश्वासने चुंज्याट्‌ योगम आत्म विश्टद्धये ॥ ९२॥ समं कायशिरोयीवं धारयन्‌ अचलं सिरः ।

संप्ेच् नासिकां खं दिशश चानवलोकयन. ॥ १३ ॥ प्रशान्तात्मा विगतभीर्‌ ब्रह्मचारिव्रते खितः ।

मनः संयम्य मचिन्तो युक्त आसीत मत्यरः ॥ १४ ॥ चन्न. एवं सद्‌त्मानं योगो नियतमानसः ।

शान्तिं निवाणएपरमां मत्स स्था म अधिगच्छति ॥ ९५ ॥ नात्यञ्नतस तु योगो ऽस्ति न चैकान्तम्‌ अन्नतः । न चातिस्न्नशीलस्व जागतो नेव चाजंन ॥ ९६॥ युक्ता हारविहा रस्य युक्तचेष्टस्य कमसु । युक्तखभ्नावबोधस्य योगो भवति दुःखदा ॥ ९७ ॥

२९