Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

देर. ॥ भगवद़्ोता ॥

यद्‌ा विनियतं वित्तम ्ात्मन्य्‌ एवावतिष्टते।

निःस्यु हः सवेकामेभ्यो युक्त इत्य_उच्यते तदा ॥ २८ ॥ यथा दीपो निवातस्थो नेङ्गते सोपमा स्ता । योगिनो यतचित्तस्य युञ्जतो योगम. आत्मनः ॥ ९९ ॥ यचो परमते चित्तं निरद्धं योगसेवया ।

यच चैवात्मनात्मानं पश्यन्न्‌ आत्मनि तुव्यति ॥ २० ॥ खुखम आत्यन्तिकं यत तद्‌ बुद्धिया दयम अतीद्धियं। वेत्ति चच न चैवायं खितश चलति तच्चतः ॥ २९॥

यं लब्धा चापरं लाभं मन्यते नाधिकं ततः।

यस्मिन खितो न दुःखेन गुरुणापि विचाल्यते ॥ २९॥ तं विद्याद्‌ दुःखसंयोगवियोगं योगसंज्ञितं ।

स निखयेन योक्तव्यो यो गो निविंखचेतसा ॥ २३ ॥ संकल्यप्रभवान. कामांस्‌ त्यक्ता सवान अशेषतः । मनरैवेद्धि यग्रामं विनियम्य समन्ततः ॥ २४ ॥

शनैः शनेर्‌ उपरमेद्‌ बुद्धा शतिषरीतया |

आत्मसंस्थं मनः कला न किंचिद्‌ अपि चिन्तयेत्‌ ॥ २५॥ यतो यतो निखरति मनश्‌ चञ्चलम्‌ अस्थिरं ।

ततस्‌ ततो नियग्येतद्‌ आत्मन्य एव वशं नयेत ॥ RE प्रशान्तमनसं चय. एनं योगिनं खुखम उत्तमं ।

उपेति शान्तर जघं ब्रद्यग्दतम अकल्मषं ॥ २७ ॥