Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

॥ षष्टो ऽश्यायः ॥ रेरे

युञ्न्न एवं सदात्मानं योगी विगतकल्मषः ।

सुखेन ्रह्मस॑स्येम अत्यन्तं सुखम. अस्नुते ॥ २८ ॥ सर्वग्दतस्थम्‌ आत्मानं सवेग्धतानि चात्मनि ।

ईकते योगयुक्तात्मा सर्वच समद शेन: ॥ २९ ॥

यो मां पश्यति सर्वत्र सवं च मयि पश्यति ।

तस्याहं न प्रणश्यामि स चमे न प्रणश्यति ॥ 2° सवेश्तस्ितं यो मां भजत्य_एकवम आख्ितः । सवया वतमानो ऽपि ख योगी मयि वतते ॥ २९॥ आत्मौपम्येन सवेच समं पर्चति यो ऽर्जुन ।

सुखं वा यदि वा दुःखं सयोगो परमो मतः॥ २९॥

४ ॥ अजन उवाच ॥

यो ऽयं योगस्‌ लया प्रोक्तः साम्येन मधुखदन। एतस्यां न पश्यामि चञ्चलव्वात. स्थितिं स्थिरां ॥ ३३ ॥ चञ्चलं हि मनः छृष्ण प्रमाथि बलवद्‌ Te |

तस्याहं निगदं मन्ये वायोर्‌ इव सुदुष्करं ॥ २४॥

॥ ओभगवान._उवा च ॥

असंशयं महावाहो मनो दुनिंग्रहं चलं । =. ZN A = अभ्यासन तु कौन्तेय वेराग्येण च ग्रद्यते॥ २५॥