Bhagavad-Gítá or the sacred lay ; a colloquy between Krishna and Arjuna on divine matters : an episode from the Mahabharata

2४ ॥ म गवङ्ीता ॥

असंयतात्मना योगो दुः्राप इति मे मतिः । बश्वात्मना तु यतता शक्यो ऽवाघ्रुम_ उपायतः ॥ ३६ ॥

॥ अजन उवाच ॥

अयतिः अद्ध योपेतो यो गाच_ चलितमानसः । अप्राय योगसंसिद्धिं कां गतिं कष्ण गच्छति ॥ ३७ ॥ कच्चिन नोभयविभ्वष्टश्‌ हिन्नाभ्रम्‌ इव नश्यति । अप्रतिष्ठो महाबाहो विमूढो बह्मणएः पथि ॥ ३८ ॥ एतं मे संशयं छष्ण छेत्तुम अरस्य अरेषतः ।

वद्‌ अन्यः संशयस्छास्य छेत्ता न दय उपपद्यते ॥ ३९ Il

॥ ओरीभगवान उवा च ॥

पाथं नेवेह नामु विनाशस तस्य विद्यते ।

न हि कल्याएछत्‌ किद्‌ दु गंतिं तात गच्छति ॥ ४०॥ म्रा्य पुण्यकृतां ल. लोकान उषिल्रा TAA: SAT: | ष्चीनां ओमतां गेहे योगमरष्टो ऽभिजायते ॥ ४९ ॥ च्य वा योगिनाम्‌ एव कुले भवति धीमतां ।

एतद्‌ धि दुलेभतरं लोकं जन्म यदीद शं ॥ ४२॥

तच तं बुद्धिसंयो गं लभते पौ वेदैहिकं ।

यतते च ततो ग्यः म॑सिद्धौ कुरुनन्दन ॥ ve